1.

図書

図書
रामचन्द्रपण्डितिविरचिता ; काशीनाथ वासुदेवशास्त्री अभ्यंकर इत्येतैः प्रस्तावनापाठभेदसूत्रसूच्यादिभिरलंकृत्य संशोधितम्
出版情報: पुण्याख्यपत्तने : आनन्दाश्रमः, 1974
シリーズ名: आनन्दाश्रमसंस्कृतग्रन्थावलिः ; 138
2.

図書

図書
एतत्पुस्तकं काशीनाथ वासुदेव अभ्यंकर इत्येतैः, तथा गणेशशास्त्री अंबादास जोशी पाठभेदविस्तृतटिप्पण्यादिभिः समलंकृत्य पुनः संशोधितम्
出版情報: पुण्याख्यपत्तने : आनन्दाश्रमः, 1976
シリーズ名: आनन्दाश्रमसंस्कृतग्रन्थावलिः ; ग्रन्थाङ्कः 56
3.

図書

図書
edited and explained by F. Kielhorn
出版情報: Poona : Bhandarkar Oriental Research Institiute, 1960
目次情報:
pt. 2. Translation and notes
pt. 2. Translation and notes
4.

図書

図書
नागोजीभट्टकृतः ; अभ्यंकरोपाह्वासुदेवशास्त्रिविरकितया तत्त्वादर्शाभिधता व्याख्यया समेतः ; अभ्यंकरोपाह्ववासुदेवशास्त्रिसुतकाशिनाथेन भूमिकासूच्यादिवभिः परिष्कृतः
出版情報: Poona : भाण्डारकरप्राच्यविद्यासंशोधनमन्दिर[म्], 1962
5.

図書

図書
edited by F. Kielhorn
出版情報: Poona : Bhandarkar Oriental Research Institute, 1962-1972
6.

図書

図書
by Kashinath Vasudev Abhyankar and J. M. Shukla
出版情報: Baroda : Oriental Institute, 1977
シリーズ名: Gaekwad's oriental series ; no. 134
7.

図書

図書
अभ्यंकरोपाह्ववासुदेवशास्त्रिविरचितः
出版情報: Poona : भाण्डारकरप्राक्यविद्यासंशोधनमन्दिर[म्], 1962
シリーズ名: Government oriental series ; Class A, no. 2
8.

図書

図書
edited by K.V. Abhyankar and Jayadev Mohanlal Shukla
出版情報: Poona : Bhandarkar Oriental Research Institute, 1975-
シリーズ名: Research Unit series ; no. 1
9.

図書

図書
काशीनाथ वासुदेव अभ्यंकर, तथा गणेशशास्त्री अंबादास जोशी, इत्येतैः पाठभेदटिप्पण्यादिभिः पुनः संशोधितः
出版情報: पुण्याख्यपत्तने : आनन्दाश्रमः, 1976
シリーズ名: आनन्दाश्रमसंस्कृतग्रन्थावलिः ; ग्रन्थाङ्कः 97
10.

図書

図書
अभ्यंकरोपाव्ह वासुदेवशास्त्रिप्रणीतः ; एतत्पुस्तकं तेषां सुपुत्रेण काशीनाथ वासुदेव अभ्यंकर इत्येतेन ; तथा गणेशशास्त्री जोशी पाठभेदविस्तृतटिप्पण्यादिभिः समलंकृत्य पुनः संशोधितम्
出版情報: पुण्याख्यपत्तने [पुणे] : आनन्दाश्रम, 1975
シリーズ名: आनन्दाश्रमसंस्कृतग्रन्थावलिः ; ग्रन्थाङ्कः 84
11.

図書

図書
अभ्यंकरोपाह्व-वासुदेवशास्त्रिसुत-काशीनाथेन संकलितः संशोधितश्च
出版情報: Poona : Bhandarkar Oriental Research Institute, 1967
シリーズ名: Post-graduate and Research Department series ; क्रमाङ्कः 7
目次情報: 続きを見る
१. परिभाषासूचनम् व्याडिकृतम्
२. व्याडिपरिभाषापाठः व्याडिः
३. शाकटायनपरिभाषासूत्राणि शाकटायनः
४. चान्द्रपरिभाषासूत्राणि चन्द्रः
५. कातन्त्रपरिभाषासूत्रवृत्तिः दुर्गसिंहकृता
६. कातन्त्रपरिभाषासूत्रवृत्तिः भावमिश्रकृता
७. कातन्त्रपरिभाषासूत्रम्
८. कालापपरिभाषासूत्रम्
९. जैनेन्द्रपरिभाषावृत्तिः अभ्यंकरोपाह्वकाशीनाथकृता
१०. भोजदेवकृतपरिभाषासूत्राणि भोजदेवः
११. श्रीसिद्धहेमचन्द्रव्याकरणस्य न्यायसंग्रहः हेमहंसगणिसंगृहीतः
१२. लघुपरिभाषावृत्तिः पुरुषोत्तमदेवकृता
१२अ. परिभाषापाठः पुरुषोत्तमदेवकृतः
१३. बृहत्परिभाषावृत्तिः सीरदेवकृता
बृहत्परिभाषावृत्तिटिप्पणी (विजया) मानशर्मनिर्मिता
१४. परिभाषावृत्तिः नीलकण्ठदीक्षितविरचिता
१५. परिभाषाभास्करः हरिभास्कर-अग्निहोत्रिकृतः
१६. श्रीनागेशभट्टविरचितपरिभाषेन्दुशेखरस्थपरिभाषापाठः
१७. परिभाषाभास्करः शेषाद्रिसुधीकृतः
१. परिभाषासूचनम् व्याडिकृतम्
२. व्याडिपरिभाषापाठः व्याडिः
३. शाकटायनपरिभाषासूत्राणि शाकटायनः
12.

図書

図書
Vaman Shivaram Apte ; [editors in chief, P.K. Gode & C.G. Karve ; assisting board of editors, K.V. Abhyankar ... [et al.]]
出版情報: Kyoto : Rinsen Book, 1978